Original

वैशंपायन उवाच ।स एवमुक्तस्तु मुनिर्नारदो वदतां वरः ।कथयामास तत्सर्वं यथा शप्तः स सूतजः ॥ १ ॥

Segmented

वैशंपायन उवाच स एवम् उक्तवान् तु मुनिः नारदो वदताम् वरः कथयामास तत् सर्वम् यथा शप्तः स सूतजः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
नारदो नारद pos=n,g=m,c=1,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथा यथा pos=i
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सूतजः सूतज pos=n,g=m,c=1,n=s