Original

ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा ।क्षयान्ते तत्फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम् ॥ ८ ॥

Segmented

ज्ञानानाम् च फलानाम् च ज्ञेयानाम् कर्मणाम् तथा क्षय-अन्ते तत् फलम् दिव्यम् ज्ञानम् ज्ञेय-प्रतिष्ठितम्

Analysis

Word Lemma Parse
ज्ञानानाम् ज्ञान pos=n,g=n,c=6,n=p
pos=i
फलानाम् फल pos=n,g=n,c=6,n=p
pos=i
ज्ञेयानाम् ज्ञा pos=va,g=n,c=6,n=p,f=krtya
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
तथा तथा pos=i
क्षय क्षय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
ज्ञेय ज्ञा pos=va,comp=y,f=krtya
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part