Original

फलं कर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा ।ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् ॥ ७ ॥

Segmented

फलम् कर्म-आत्मकम् विद्यात् कर्म ज्ञेय-आत्मकम् तथा ज्ञेयम् ज्ञान-आत्मकम् विद्यात् ज्ञानम् सत्-असत्-आत्मकम्

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
ज्ञेय ज्ञा pos=va,comp=y,f=krtya
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
तथा तथा pos=i
ज्ञेयम् ज्ञा pos=va,g=n,c=2,n=s,f=krtya
ज्ञान ज्ञान pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
सत् अस् pos=va,comp=y,f=part
असत् असत् pos=a,comp=y
आत्मकम् आत्मक pos=a,g=n,c=2,n=s