Original

ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसंधिता ।अभिसंधिपूर्वकं कर्म कर्ममूलं ततः फलम् ॥ ६ ॥

Segmented

ज्ञान-पूर्व-उद्भवा लिप्सा लिप्सा अ पूर्व-अभिसंधिता अभिसंधि-पूर्वकम् कर्म कर्म-मूलम् ततः फलम्

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
उद्भवा उद्भव pos=a,g=f,c=1,n=s
लिप्सा लिप्सा pos=n,g=f,c=1,n=s
लिप्सा लिप्सा pos=n,g=f,c=1,n=s
pos=i
पूर्व पूर्व pos=n,comp=y
अभिसंधिता अभिसंधा pos=va,g=f,c=1,n=s,f=part
अभिसंधि अभिसंधि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
ततः ततस् pos=i
फलम् फल pos=n,g=n,c=1,n=s