Original

यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी ।तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी ॥ ५ ॥

Segmented

यथा हि एक-रसा भूमिः ओषधि-आत्म-अनुसारिणी तथा कर्म-अनुगा बुद्धिः अन्तरात्मन्-अनुदर्शिन्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
एक एक pos=n,comp=y
रसा रस pos=n,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
ओषधि ओषधि pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
अनुसारिणी अनुसारिन् pos=a,g=f,c=1,n=s
तथा तथा pos=i
कर्म कर्मन् pos=n,comp=y
अनुगा अनुग pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अन्तरात्मन् अन्तरात्मन् pos=n,comp=y
अनुदर्शिन् अनुदर्शिन् pos=a,g=f,c=1,n=s