Original

अनागतिं सुकृतिमतां परां गतिं स्वयंभुवं प्रभवनिधानमव्ययम् ।सनातनं यदमृतमव्ययं पदं विचार्य तं शमममृतत्वमश्नुते ॥ ३२ ॥

Segmented

अनागतिम् सु कृतिमत् पराम् गतिम् स्वयंभुवम् प्रभव-निधानम् अव्ययम् सनातनम् यद् अमृतम् अव्ययम् पदम् विचार्य तम् शमम् अमृत-त्वम् अश्नुते

Analysis

Word Lemma Parse
अनागतिम् अनागति pos=n,g=f,c=2,n=s
सु सु pos=i
कृतिमत् कृतिमत् pos=a,g=m,c=6,n=p
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
स्वयंभुवम् स्वयम्भु pos=n,g=m,c=2,n=s
प्रभव प्रभव pos=n,comp=y
निधानम् निधान pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अमृतम् अमृत pos=a,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s
विचार्य विचारय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
शमम् शम pos=n,g=m,c=2,n=s
अमृत अमृत pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat