Original

दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेद्व्यपगतरश्मिमण्डलः ।तथा ह्यसौ मुनिरिह निर्विशेषवान्स निर्गुणं प्रविशति ब्रह्म चाव्ययम् ॥ ३१ ॥

Segmented

दिवाकरो गुणम् उपलभ्य निर्गुणो यथा भवेद् व्यपगत-रश्मि-मण्डलः तथा हि असौ मुनिः इह निर्विशेषवान् स निर्गुणम् प्रविशति ब्रह्म च अव्ययम्

Analysis

Word Lemma Parse
दिवाकरो दिवाकर pos=n,g=m,c=1,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
उपलभ्य उपलभ् pos=vi
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
यथा यथा pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
व्यपगत व्यपगम् pos=va,comp=y,f=part
रश्मि रश्मि pos=n,comp=y
मण्डलः मण्डल pos=n,g=m,c=1,n=s
तथा तथा pos=i
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
इह इह pos=i
निर्विशेषवान् निर्विशेषवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निर्गुणम् निर्गुण pos=a,g=n,c=2,n=s
प्रविशति प्रविश् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
अव्ययम् अव्यय pos=a,g=n,c=2,n=s