Original

पृथ्व्या नरः पश्यति नान्तमस्या ह्यन्तश्चास्या भविता चेति विद्धि ।परं नयन्तीह विलोभ्यमानं यथा प्लवं वायुरिवार्णवस्थम् ॥ ३० ॥

Segmented

पृथ्व्या नरः पश्यति न अन्तम् अस्या हि अन्तः च अस्याः भविता च इति विद्धि परम् नयन्ति इह विलोभ्यमानम् यथा प्लवम् वायुः इव अर्णव-स्थम्

Analysis

Word Lemma Parse
पृथ्व्या पृथ्वी pos=n,g=f,c=6,n=s
नरः नर pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
pos=i
अन्तम् अन्त pos=n,g=n,c=1,n=s
अस्या इदम् pos=n,g=f,c=6,n=s
हि हि pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
परम् पर pos=n,g=n,c=2,n=s
नयन्ति नी pos=v,p=3,n=p,l=lat
इह इह pos=i
विलोभ्यमानम् विलोभय् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
प्लवम् प्लव pos=n,g=m,c=2,n=s
वायुः वायु pos=n,g=m,c=1,n=s
इव इव pos=i
अर्णव अर्णव pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s