Original

तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु ।तद्वत्कीटपतंगेषु प्रसक्तात्मा स्वकर्मभिः ॥ ३ ॥

Segmented

तद्वद् गोषु मनुष्येषु तद्वत् हस्ति-मृग-आदिषु तद्वत् कीट-पतंगेषु प्रसक्त-आत्मा स्व-कर्मभिः

Analysis

Word Lemma Parse
तद्वद् तद्वत् pos=i
गोषु गो pos=n,g=,c=7,n=p
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
तद्वत् तद्वत् pos=i
हस्ति हस्तिन् pos=n,comp=y
मृग मृग pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
तद्वत् तद्वत् pos=i
कीट कीट pos=n,comp=y
पतंगेषु पतंग pos=n,g=m,c=7,n=p
प्रसक्त प्रसञ्ज् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p