Original

सर्वैरयं चेन्द्रियैः संप्रयुक्तो देहः प्राप्तः पञ्चभूताश्रयः स्यात् ।नासामर्थ्याद्गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन ॥ २९ ॥

Segmented

सर्वैः अयम् च इन्द्रियैः सम्प्रयुक्तो देहः प्राप्तः पञ्चभूत-आश्रयः स्यात् न असामर्थ्यात् गच्छति कर्मणा इह हीनः तेन परमेण अव्ययेन

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=n,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
सम्प्रयुक्तो सम्प्रयुज् pos=va,g=m,c=1,n=s,f=part
देहः देह pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
पञ्चभूत पञ्चभूत pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
असामर्थ्यात् असामर्थ्य pos=n,g=n,c=5,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
इह इह pos=i
हीनः हा pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
परमेण परम pos=a,g=n,c=3,n=s
अव्ययेन अव्यय pos=a,g=n,c=3,n=s