Original

अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा सोऽव्यक्तत्वं गच्छति ह्यन्तकाले ।तैरेवायं चेन्द्रियैर्वर्धमानैर्ग्लायद्भिर्वा वर्तते कर्मरूपः ॥ २८ ॥

Segmented

अव्यक्त-आत्मा पुरुषो अव्यक्त-कर्मा सो अव्यक्त-त्वम् गच्छति हि अन्तकाले तैः एव अयम् च इन्द्रियैः वर्धमानैः ग्लायद्भिः वा वर्तते कर्म-रूपः

Analysis

Word Lemma Parse
अव्यक्त अव्यक्त pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
अव्यक्त अव्यक्त pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अव्यक्त अव्यक्त pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
हि हि pos=i
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
तैः तद् pos=n,g=n,c=3,n=p
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
वर्धमानैः वृध् pos=va,g=n,c=3,n=p,f=part
ग्लायद्भिः ग्ला pos=va,g=n,c=3,n=p,f=part
वा वा pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s