Original

गुणादाने विप्रयोगे च तेषां मनः सदा बुद्धिपरावराभ्याम् ।अनेनैव विधिना संप्रवृत्तो गुणादाने ब्रह्मशरीरमेति ॥ २७ ॥

Segmented

गुण-आदाने विप्रयोगे च तेषाम् मनः सदा बुद्धि-परावर अनेन एव विधिना सम्प्रवृत्तो गुण-आदाने ब्रह्म-शरीरम् एति

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
आदाने आदान pos=n,g=n,c=7,n=s
विप्रयोगे विप्रयोग pos=n,g=m,c=7,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
मनः मनस् pos=n,g=n,c=1,n=s
सदा सदा pos=i
बुद्धि बुद्धि pos=n,comp=y
परावर परावर pos=n,g=n,c=3,n=d
अनेन इदम् pos=n,g=m,c=3,n=s
एव एव pos=i
विधिना विधि pos=n,g=m,c=3,n=s
सम्प्रवृत्तो सम्प्रवृत् pos=va,g=m,c=1,n=s,f=part
गुण गुण pos=n,comp=y
आदाने आदान pos=n,g=n,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
शरीरम् शरीर pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat