Original

बुद्धिप्रहीणो मनसासमृद्धस्तथा निराशीर्गुणतामुपैति ।परं त्यजन्तीह विलोभ्यमाना हुताशनं वायुरिवेन्धनस्थम् ॥ २६ ॥

Segmented

बुद्धि-प्रहीणः मनसा असमृद्धः तथा गुण-ताम् गुणताम् परम् त्यजन्ति इह विलोभ्यमाना हुताशनम् वायुः इव इन्धन-स्थम्

Analysis

Word Lemma Parse
बुद्धि बुद्धि pos=n,comp=y
प्रहीणः प्रहा pos=va,g=m,c=1,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
असमृद्धः असमृद्ध pos=a,g=m,c=1,n=s
तथा तथा pos=i
गुण गुण pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गुणताम् उपे pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=2,n=s
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
इह इह pos=i
विलोभ्यमाना विलोभय् pos=va,g=m,c=1,n=p,f=part
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
वायुः वायु pos=n,g=m,c=1,n=s
इव इव pos=i
इन्धन इन्धन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s