Original

ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः ।मनसा चेन्द्रियग्राममनन्तं प्रतिपद्यते ॥ २५ ॥

Segmented

ज्ञानेन निर्मलीकृत्य बुद्धिम् बुद्ध्या तथा मनः मनसा च इन्द्रिय-ग्रामम् अनन्तम् प्रतिपद्यते

Analysis

Word Lemma Parse
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
निर्मलीकृत्य निर्मलीकृ pos=vi
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तथा तथा pos=i
मनः मनस् pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
अनन्तम् अनन्त pos=a,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat