Original

सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः ।मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् ॥ २४ ॥

Segmented

सूक्ष्मेण मनसा विद्मो वाचा वक्तुम् न शक्नुमः मनो हि मनसा ग्राह्यम् दर्शनेन च दर्शनम्

Analysis

Word Lemma Parse
सूक्ष्मेण सूक्ष्म pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
विद्मो विद् pos=v,p=1,n=p,l=lat
वाचा वाच् pos=n,g=f,c=3,n=s
वक्तुम् वच् pos=vi
pos=i
शक्नुमः शक् pos=v,p=1,n=p,l=lat
मनो मनस् pos=n,g=n,c=1,n=s
हि हि pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s