Original

गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् ।अनुमानाद्धि गन्तव्यं गुणैरवयवैः सह ॥ २३ ॥

Segmented

गुणैः यः तु अवरैः युक्तः कथम् विद्याद् गुणान् इमान् अनुमानतः हि गन्तव्यम् गुणैः अवयवैः सह

Analysis

Word Lemma Parse
गुणैः गुण pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अवरैः अवर pos=a,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
गुणान् गुण pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
अनुमानतः अनुमान pos=n,g=n,c=5,n=s
हि हि pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
गुणैः गुण pos=n,g=m,c=3,n=p
अवयवैः अवयव pos=n,g=m,c=3,n=p
सह सह pos=i