Original

गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः ।परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः ॥ २२ ॥

Segmented

गुणान् यद् इह पश्यन्ति तद् इच्छन्ति अपरे जनाः परम् न एव अभिकाङ्क्षन्ति निर्गुण-त्वात् गुण-अर्थिनः

Analysis

Word Lemma Parse
गुणान् गुण pos=n,g=m,c=2,n=p
यद् यत् pos=i
इह इह pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
परम् पर pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अभिकाङ्क्षन्ति अभिकाङ्क्ष् pos=v,p=3,n=p,l=lat
निर्गुण निर्गुण pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
गुण गुण pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p