Original

विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात् ।मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ॥ २१ ॥

Segmented

विषयेषु च संसर्गात् शाश्वतस्य च दर्शनात् मनसा च अन्यत् आकाङ्क्षन् परम् न प्रतिपद्यते

Analysis

Word Lemma Parse
विषयेषु विषय pos=n,g=m,c=7,n=p
pos=i
संसर्गात् संसर्ग pos=n,g=m,c=5,n=s
शाश्वतस्य शाश्वत pos=a,g=n,c=6,n=s
pos=i
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
pos=i
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat