Original

तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः ।मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा ॥ २ ॥

Segmented

तद् एव च यथा सूत्रम् सुवर्णे वर्तते पुनः मुक्तासु अथ प्रवालेषु मृद्-मये राजते तथा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
यथा यथा pos=i
सूत्रम् सूत्र pos=n,g=n,c=1,n=s
सुवर्णे सुवर्ण pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
मुक्तासु मुक्ता pos=n,g=f,c=7,n=p
अथ अथ pos=i
प्रवालेषु प्रवाल pos=n,g=m,c=7,n=p
मृद् मृद् pos=n,comp=y
मये मय pos=a,g=n,c=7,n=s
राजते राजत pos=a,g=n,c=7,n=s
तथा तथा pos=i