Original

अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् ।अव्ययत्वाच्च निर्द्वंद्वं द्वंद्वाभावात्ततः परम् ॥ १९ ॥

Segmented

अनादि-त्वात् अनन्त-त्वात् तद् अनन्तम् अथ अव्ययम् अव्यय-त्वात् च निर्द्वंद्वम् द्वन्द्व-अभावात् ततः परम्

Analysis

Word Lemma Parse
अनादि अनादि pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अनन्त अनन्त pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
अथ अथ pos=i
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
अव्यय अव्यय pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
निर्द्वंद्वम् निर्द्वंद्व pos=a,g=n,c=1,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
अभावात् अभाव pos=n,g=m,c=5,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s