Original

ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते ।अन्तश्चादिमतां दृष्टो न चादिर्ब्रह्मणः स्मृतः ॥ १८ ॥

Segmented

ऋचाम् आदिः तथा साम्नाम् यजुषाम् आदिः उच्यते अन्तः च आदिमत् दृष्टो न च आदिः ब्रह्मणः स्मृतः

Analysis

Word Lemma Parse
ऋचाम् ऋच् pos=n,g=f,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
तथा तथा pos=i
साम्नाम् सामन् pos=n,g=n,c=6,n=p
यजुषाम् यजुस् pos=n,g=n,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अन्तः अन्त pos=n,g=m,c=1,n=s
pos=i
आदिमत् आदिमत् pos=a,g=m,c=6,n=p
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
आदिः आदि pos=n,g=m,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part