Original

न चैवमिष्यते ब्रह्म शरीराश्रयसंभवम् ।न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् ॥ १७ ॥

Segmented

न च एवम् इष्यते ब्रह्म शरीर-आश्रय-सम्भवम् न यत्न-साध्यम् तद् ब्रह्म न आदि-मध्यम् न च अन्तवत्

Analysis

Word Lemma Parse
pos=i
pos=i
एवम् एवम् pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
शरीर शरीर pos=n,comp=y
आश्रय आश्रय pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s
pos=i
यत्न यत्न pos=n,comp=y
साध्यम् साधय् pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
pos=i
आदि आदि pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=1,n=s
pos=i
pos=i
अन्तवत् अन्तवत् pos=a,g=n,c=1,n=s