Original

गुणैस्त्वेतैः प्रकाशन्ते निर्गुणत्वात्ततः परम् ।निवृत्तिलक्षणो धर्मस्तथानन्त्याय कल्पते ॥ १५ ॥

Segmented

गुणैः तु एतैः प्रकाशन्ते निर्गुण-त्वात् ततः परम् निवृत्ति-लक्षणः धर्मः तथा आनन्त्याय कल्पते

Analysis

Word Lemma Parse
गुणैः गुण pos=n,g=m,c=3,n=p
तु तु pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
प्रकाशन्ते प्रकाश् pos=v,p=3,n=p,l=lat
निर्गुण निर्गुण pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s
निवृत्ति निवृत्ति pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
आनन्त्याय आनन्त्य pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat