Original

तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं स्मृतम् ।तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः ॥ १४ ॥

Segmented

तद् ब्रह्म परमम् प्रोक्तम् तद् धाम परमम् स्मृतम् तद् गत्वा काल-विषयात् विमुक्ता मोक्षम् आश्रिताः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
धाम धामन् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
काल काल pos=n,comp=y
विषयात् विषय pos=n,g=m,c=5,n=s
विमुक्ता विमुच् pos=va,g=m,c=1,n=p,f=part
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part