Original

अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः ।अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते ॥ १३ ॥

Segmented

अनादि-त्वात् अमध्य-त्वात् अनन्त-त्वात् च सो ऽव्ययः अत्येति सर्व-दुःखानि दुःखम् हि अन्तवत् उच्यते

Analysis

Word Lemma Parse
अनादि अनादि pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अमध्य अमध्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अनन्त अनन्त pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
अत्येति अती pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
दुःखानि दुःख pos=n,g=n,c=2,n=p
दुःखम् दुःख pos=n,g=n,c=1,n=s
हि हि pos=i
अन्तवत् अन्तवत् pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat