Original

कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् ।नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते ॥ १२ ॥

Segmented

कालात् स भगवान् विष्णुः यस्य सर्वम् इदम् जगत् न आदिः न मध्यम् न एव अन्तः तस्य देवस्य विद्यते

Analysis

Word Lemma Parse
कालात् काल pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
pos=i
आदिः आदि pos=n,g=m,c=1,n=s
pos=i
मध्यम् मध्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat