Original

पवनाच्च महद्व्योम तस्मात्परतरं मनः ।मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः ॥ ११ ॥

Segmented

पवनात् च महद् व्योम तस्मात् परतरम् मनः मनसो महती बुद्धिः बुद्धेः कालो महान् स्मृतः

Analysis

Word Lemma Parse
पवनात् पवन pos=n,g=m,c=5,n=s
pos=i
महद् महत् pos=a,g=n,c=1,n=s
व्योम व्योमन् pos=n,g=n,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
परतरम् परतर pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
महती महत् pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
बुद्धेः बुद्धि pos=n,g=f,c=5,n=s
कालो काल pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part