Original

मनुरुवाच ।यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह ।अथ तद्द्रक्ष्यसे ब्रह्म मणौ सूत्रमिवार्पितम् ॥ १ ॥

Segmented

मनुः उवाच यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह अथ तद् द्रक्ष्यसे ब्रह्म मणौ सूत्रम् इव अर्पितम्

Analysis

Word Lemma Parse
मनुः मनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
ते तद् pos=n,g=m,c=1,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
विमुक्ता विमुच् pos=va,g=m,c=1,n=p,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
सह सह pos=i
अथ अथ pos=i
तद् तद् pos=n,g=n,c=2,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
मणौ मणि pos=n,g=m,c=7,n=s
सूत्रम् सूत्र pos=n,g=n,c=2,n=s
इव इव pos=i
अर्पितम् अर्पय् pos=va,g=n,c=2,n=s,f=part