Original

रूपवन्तमरूपत्वादुदयास्तमये बुधाः ।धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम् ॥ ९ ॥

Segmented

रूपवन्तम् अरूप-त्वात् उदय-अस्तमये बुधाः धिया समनुपश्यन्ति तद्-गताः सवितुः गतिम्

Analysis

Word Lemma Parse
रूपवन्तम् रूपवत् pos=a,g=m,c=2,n=s
अरूप अरूप pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
उदय उदय pos=n,comp=y
अस्तमये अस्तमय pos=n,g=m,c=7,n=s
बुधाः बुध pos=a,g=m,c=1,n=p
धिया धी pos=n,g=f,c=3,n=s
समनुपश्यन्ति समनुपश् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
सवितुः सवितृ pos=n,g=m,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s