Original

पश्यन्नपि यथा लक्ष्म जगत्सोमे न विन्दति ।एवमस्ति न वेत्येतन्न च तन्न परायणम् ॥ ८ ॥

Segmented

पश्यन्न् अपि यथा लक्ष्म जगत् सोमे न विन्दति एवम् अस्ति न वा इति एतत् न च तत् न परायणम्

Analysis

Word Lemma Parse
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
यथा यथा pos=i
लक्ष्म लक्ष्मन् pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
सोमे सोम pos=n,g=m,c=7,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
वा वा pos=i
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
परायणम् परायण pos=n,g=n,c=1,n=s