Original

तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ ।अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता ॥ ७ ॥

Segmented

तद्वद् भूतेषु भूतात्मा सूक्ष्मो ज्ञान-आत्मवान् असौ अदृष्ट-पूर्वः चक्षुर्भ्याम् न च असौ न अस्ति तावता

Analysis

Word Lemma Parse
तद्वद् तद्वत् pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
अदृष्ट अदृष्ट pos=a,comp=y
पूर्वः पूर्व pos=n,g=m,c=1,n=s
चक्षुर्भ्याम् चक्षुस् pos=n,g=n,c=3,n=d
pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तावता तावत् pos=a,g=m,c=3,n=s