Original

यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा ।न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता ॥ ६ ॥

Segmented

यथा हिमवतः पार्श्वम् पृष्ठम् चन्द्रमसो यथा न दृष्ट-पूर्वम् मनुजैः न च तत् न अस्ति तावता

Analysis

Word Lemma Parse
यथा यथा pos=i
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=1,n=s
पृष्ठम् पृष्ठ pos=n,g=n,c=1,n=s
चन्द्रमसो चन्द्रमस् pos=n,g=m,c=6,n=s
यथा यथा pos=i
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मनुजैः मनुज pos=n,g=m,c=3,n=p
pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तावता तावत् pos=a,g=m,c=3,n=s