Original

श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना ।सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ॥ ५ ॥

Segmented

श्रोत्र-आदीनि न पश्यन्ति स्वम् स्वम् आत्मानम् आत्मना सर्वज्ञः सर्व-दर्शी च क्षेत्रज्ञः तानि पश्यति

Analysis

Word Lemma Parse
श्रोत्र श्रोत्र pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
स्वम् स्व pos=a,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
सर्वज्ञः सर्वज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
pos=i
क्षेत्रज्ञः क्षेत्रज्ञ pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat