Original

न चक्षुषा पश्यति रूपमात्मनो न पश्यति स्पर्शनमिन्द्रियेन्द्रियम् ।न श्रोत्रलिङ्गं श्रवणे निदर्शनं तथागतं पश्यति तद्विनश्यति ॥ ४ ॥

Segmented

न श्रोत्र-लिङ्गम् श्रवणे निदर्शनम् तथागतम् पश्यति तद् विनश्यति

Analysis

Word Lemma Parse
pos=i
श्रोत्र श्रोत्र pos=n,comp=y
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
श्रवणे श्रवण pos=n,g=n,c=7,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
तथागतम् तथागत pos=a,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat