Original

रजस्तमः सत्त्वमथो तृतीयं गच्छत्यसौ ज्ञानगुणान्विरूपान् ।तथेन्द्रियाण्याविशते शरीरी हुताशनं वायुरिवेन्धनस्थम् ॥ ३ ॥

Segmented

रजः तमः सत्त्वम् अथो तृतीयम् गच्छति असौ ज्ञान-गुणान् विरूपान् तथा इन्द्रियाणि आविशते शरीरी हुताशनम् वायुः इव इन्धन-स्थम्

Analysis

Word Lemma Parse
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
अथो अथो pos=i
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
विरूपान् विरूप pos=a,g=m,c=2,n=p
तथा तथा pos=i
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
आविशते आविश् pos=v,p=3,n=s,l=lat
शरीरी शरीरिन् pos=n,g=m,c=1,n=s
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
वायुः वायु pos=n,g=m,c=1,n=s
इव इव pos=i
इन्धन इन्धन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s