Original

यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः ।तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः ॥ २३ ॥

Segmented

यथा चन्द्रो हि अमावास्याम् नक्षत्रैः युज्यते गतः तद्वत् शरीर-निर्मुक्तः फलैः युज्यति कर्मणः

Analysis

Word Lemma Parse
यथा यथा pos=i
चन्द्रो चन्द्र pos=n,g=m,c=1,n=s
हि हि pos=i
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
नक्षत्रैः नक्षत्र pos=n,g=n,c=3,n=p
युज्यते युज् pos=v,p=3,n=s,l=lat
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद्वत् तद्वत् pos=i
शरीर शरीर pos=n,comp=y
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
फलैः फल pos=n,g=n,c=3,n=p
युज्यति युज् pos=v,p=3,n=s,l=lat
कर्मणः कर्मन् pos=n,g=n,c=6,n=s