Original

यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते ।तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते ॥ २२ ॥

Segmented

यथा चन्द्र-अर्क-निर्मुक्तः स राहुः न उपलभ्यते तद्वत् शरीर-निर्मुक्तः शरीरी न उपलभ्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
राहुः राहु pos=n,g=m,c=1,n=s
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
तद्वत् तद्वत् pos=i
शरीर शरीर pos=n,comp=y
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
शरीरी शरीरिन् pos=n,g=m,c=1,n=s
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat