Original

यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते ।तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते ॥ २१ ॥

Segmented

यथा चन्द्र-अर्क-संयुक्तम् तमः तत् उपलभ्यते तद्वत् शरीर-संयुक्तः शरीरी इति उपलभ्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
तमः तमस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
तद्वत् तद्वत् pos=i
शरीर शरीर pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
शरीरी शरीरिन् pos=n,g=m,c=1,n=s
इति इति pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat