Original

नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः ।विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम् ॥ २० ॥

Segmented

न अभिसृप् विमुञ्चद् वा शशिनम् दृश्यते तमः विसृजन् च उपसर्पन् च तद्वत् पश्य शरीरिणम्

Analysis

Word Lemma Parse
pos=i
अभिसृप् अभिसृप् pos=va,g=n,c=1,n=s,f=part
विमुञ्चद् विमुच् pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
शशिनम् शशिन् pos=n,g=m,c=2,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तमः तमस् pos=n,g=n,c=1,n=s
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
pos=i
उपसर्पन् उपसृप् pos=va,g=m,c=1,n=s,f=part
pos=i
तद्वत् तद्वत् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
शरीरिणम् शरीरिन् pos=n,g=m,c=2,n=s