Original

यथेन्द्रियार्थान्युगपत्समस्तान्नावेक्षते कृत्स्नमतुल्यकालम् ।यथाबलं संचरते स विद्वांस्तस्मात्स एकः परमः शरीरी ॥ २ ॥

Segmented

यथा इन्द्रिय-अर्थान् युगपत् समस्तान् न अवेक्षते कृत्स्नम् अतुल्य-कालम् यथाबलम् संचरते स विद्वांस् तस्मात् स एकः परमः शरीरी

Analysis

Word Lemma Parse
यथा यथा pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
युगपत् युगपद् pos=i
समस्तान् समस्त pos=a,g=m,c=2,n=p
pos=i
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
अतुल्य अतुल्य pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
यथाबलम् यथाबलम् pos=i
संचरते संचर् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
विद्वांस् विद्वस् pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
तद् pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
परमः परम pos=a,g=m,c=1,n=s
शरीरी शरीरिन् pos=n,g=m,c=1,n=s