Original

उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते ।चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान् ॥ १९ ॥

Segmented

उत्पत्ति-वृद्धि-व्ययात् यथा स इति गृह्यते चन्द्र एव तु अमावास्याम् तथा भवति मूर्तिमान्

Analysis

Word Lemma Parse
उत्पत्ति उत्पत्ति pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
व्ययात् व्यय pos=n,g=m,c=5,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
इति इति pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
चन्द्र चन्द्र pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
तथा तथा pos=i
भवति भू pos=v,p=3,n=s,l=lat
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s