Original

जन्मवृद्धिक्षयश्चास्य प्रत्यक्षेणोपलभ्यते ।सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः ॥ १८ ॥

Segmented

जन्म-वृद्धि-क्षयः च अस्य प्रत्यक्षेन उपलभ्यते सा तु चन्द्रमसो व्यक्तिः न तु तस्य शरीरिणः

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रत्यक्षेन प्रत्यक्ष pos=n,g=n,c=3,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
चन्द्रमसो चन्द्रमस् pos=n,g=m,c=6,n=s
व्यक्तिः व्यक्ति pos=n,g=f,c=1,n=s
pos=i
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शरीरिणः शरीरिन् pos=n,g=m,c=6,n=s