Original

यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः ।तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः ॥ १७ ॥

Segmented

यथा कोश-अन्तरम् प्राप्य चन्द्रमा भ्राजते पुनः तद्वल् लिङ्ग-अन्तरम् प्राप्य शरीरी भ्राजते पुनः

Analysis

Word Lemma Parse
यथा यथा pos=i
कोश कोश pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
तद्वल् तद्वत् pos=i
लिङ्ग लिङ्ग pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
शरीरी शरीरिन् pos=n,g=m,c=1,n=s
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i