Original

क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते ।तद्वन्मूर्तिवियुक्तः सञ्शरीरी नोपलभ्यते ॥ १६ ॥

Segmented

क्षीण-कोशः हि अमावास्याम् चन्द्रमा न प्रकाशते तद्वत् मूर्ति-वियुक्तः सञ् शरीरी न उपलभ्यते

Analysis

Word Lemma Parse
क्षीण क्षि pos=va,comp=y,f=part
कोशः कोश pos=n,g=m,c=1,n=s
हि हि pos=i
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
तद्वत् तद्वत् pos=i
मूर्ति मूर्ति pos=n,comp=y
वियुक्तः वियुज् pos=va,g=m,c=1,n=s,f=part
सञ् अस् pos=va,g=m,c=1,n=s,f=part
शरीरी शरीरिन् pos=n,g=m,c=1,n=s
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat