Original

यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते ।न च नाशोऽस्य भवति तथा विद्धि शरीरिणम् ॥ १५ ॥

Segmented

यथा चन्द्रो हि अमावास्याम् अलिङ्ग-त्वात् न दृश्यते न च नाशो ऽस्य भवति तथा विद्धि शरीरिणम्

Analysis

Word Lemma Parse
यथा यथा pos=i
चन्द्रो चन्द्र pos=n,g=m,c=1,n=s
हि हि pos=i
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
अलिङ्ग अलिङ्ग pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
pos=i
नाशो नाश pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
तथा तथा pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
शरीरिणम् शरीरिन् pos=n,g=m,c=2,n=s