Original

नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि ।तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति ॥ १४ ॥

Segmented

न उत्सहन्ते यथा वेत्तुम् इन्द्रियैः इन्द्रियाणि अपि तथा एव इह परा बुद्धिः परम् बुद्ध्या न पश्यति

Analysis

Word Lemma Parse
pos=i
उत्सहन्ते उत्सह् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
वेत्तुम् विद् pos=vi
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
अपि अपि pos=i
तथा तथा pos=i
एव एव pos=i
इह इह pos=i
परा पर pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=5,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat