Original

अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम् ।तद्वन्मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति ॥ १३ ॥

Segmented

अहिः एव हि अहेः पादान् पश्यति इति निदर्शनम् तद्वत् मूर्ति मूर्तिष्ठम् ज्ञेयम् ज्ञानेन पश्यति

Analysis

Word Lemma Parse
अहिः अहि pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
अहेः अहि pos=n,g=m,c=6,n=s
पादान् पाद pos=n,g=m,c=2,n=p
पश्यति पश् pos=v,p=3,n=s,l=lat
इति इति pos=i
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
तद्वत् तद्वत् pos=i
मूर्ति मूर्ति pos=n,g=m,c=7,n=p
मूर्तिष्ठम् मूर्तिष्ठ pos=a,g=n,c=2,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=2,n=s,f=krtya
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat