Original

मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा ।गजानां च गजैरेवं ज्ञेयं ज्ञानेन गृह्यते ॥ १२ ॥

Segmented

मृगैः मृगाणाम् ग्रहणम् पक्षिणाम् पक्षिभिः यथा गजानाम् च गजैः एवम् ज्ञेयम् ज्ञानेन गृह्यते

Analysis

Word Lemma Parse
मृगैः मृग pos=n,g=m,c=3,n=p
मृगाणाम् मृग pos=n,g=m,c=6,n=p
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
यथा यथा pos=i
गजानाम् गज pos=n,g=m,c=6,n=p
pos=i
गजैः गज pos=n,g=m,c=3,n=p
एवम् एवम् pos=i
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat