Original

न हि खल्वनुपायेन कश्चिदर्थोऽभिसिध्यति ।सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः ॥ ११ ॥

Segmented

न हि खलु अनुपायेन कश्चिद् अर्थो ऽभिसिध्यति सूत्र-जालैः यथा मत्स्यान् बध्नन्ति जल-जीविन्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
खलु खलु pos=i
अनुपायेन अनुपाय pos=n,g=n,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अर्थो अर्थ pos=n,g=m,c=1,n=s
ऽभिसिध्यति अभिसिध् pos=v,p=3,n=s,l=lat
सूत्र सूत्र pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
यथा यथा pos=i
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
बध्नन्ति बन्ध् pos=v,p=3,n=p,l=lat
जल जल pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=2,n=p