Original

तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः ।प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम् ॥ १० ॥

Segmented

तथा बुद्धि-प्रदीपेन दूर-स्थम् सु विपश्चितः प्रत्यासन्नम् निनीषन्ति ज्ञेयम् ज्ञान-अभिसंहितम्

Analysis

Word Lemma Parse
तथा तथा pos=i
बुद्धि बुद्धि pos=n,comp=y
प्रदीपेन प्रदीप pos=n,g=m,c=3,n=s
दूर दूर pos=a,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
सु सु pos=i
विपश्चितः विपश्चित् pos=a,g=m,c=1,n=p
प्रत्यासन्नम् प्रत्यासन्न pos=a,g=n,c=2,n=s
निनीषन्ति निनीष् pos=v,p=3,n=p,l=lat
ज्ञेयम् ज्ञा pos=va,g=n,c=2,n=s,f=krtya
ज्ञान ज्ञान pos=n,comp=y
अभिसंहितम् अभिसंधा pos=va,g=n,c=2,n=s,f=part